Thursday, March 29, 2012

Shri Artha Argala Stotra

Shri Artha Argala Stotra

The Shri Artha Argala Stotram is another one of the innvocation Mantras of the Shri Durga Saptha-shati. Where the Durga Kavach gives us the form of the Devi it is only then we are able to enter her Palace. This Stotram acts like a key or perhaps the sound of the bell which hangs at the door of a mandir, allowing us to enter the Mahal of the Devi.

So with hands clasped and a humble attitude we chant the auspicious Stotram of the Devi as written in the Chandi Paath (also known as the Durga Saptha-shati) of 700 verses found in the Markandaye Puran.

********************************
SHRI ARTHA ARGALA STOTRA

Om Jayanti mangala Kaali ; Bhadra Kaali Kaapaalini
Durga Shamma Shivaah Dhaatri ; Swaaha Swadha Namostute |1|

Oh! Conqueror of all, remover of darkness, Auspicious one, beyond time, bearer of the Skulls of Impure Thoughts, Reliever of difficulties, loving forgiveness, supporter of the Universe. You are the one who truly receives the sacrificial offerings and the offerings to the ancestors. To you I bow.
*****
Jaya twam Devi chāmunde , jaya bhūtārti-hārini
Jaya sarvagate Devi ; kālarātrī namo’stute. |2|

Victory, oh Goddess, slayer of passion and anger! Victory, reliever of the troubles of all existence! Victory, all-pervasive Goddess! You are the night at the end of time! To you I bow.
*****
Madhu-Kaitabha-vidrāvi ; vidhātr varade namah
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |3|

You who defeated the negative qualities of excess and sparseness, Giver of the blessings of the creative capacity, to you I bow. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Mahisāsura-nirnāśi ; bhaktānām sukhade namah
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |4|

You who caused the destruction Mahisā, Giver of happiness to devotees, to you I bow. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.

*****
Raktabīja-vadhe Devi ; Chanda-Munda-vināśini
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |5|
You who slew the demons Raktabīja, Chanda and Munda, Oh Goddess, destroyer of passion and anger. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Śumbhasyaiva niśumbhasya ; Dhūmrāksasya ca mardini
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |6|

Slayer of the demons Śumbha, Niśumbha and Dhūmalocana. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Vanditānghri-yuge Devi ; sarva-saubhāgya-dāyini
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |7|

All revere your lotus feet, Oh Goddess, Giver of all that is beautiful. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Acintya-rūpa-carite ; sarva-śatru-vināśini
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |8|

You, of un-imaginably beautiful form and energy; Destroyer of all obstacles, remover of all afflictions. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Natebhyah sarvadā bhaktya ; Chandike duritāpahe ;
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |9|

For those who bow to you with devotion, You remove all sins and distress. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Stuvadbhyo bhakti-pūrvam tvām ; Chandike vyādhi-nāśini
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |10|

Oh Goddess who cures all afflictions for those who praise you with devotion. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Chandike satatam ye tvām ; archayantīha bhaktitah
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |11|

Oh Goddess who removes all confusion for those constant in their worship. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Dehi saubhāgyam-ārogyam ; dehi me paramam sukham
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |12|

Grant us good fortune, freedom from disease, and supreme happiness.

Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Vidhehi dvisatām nāśam ; vidhehi balam-uccakaih
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |13|
Grant the destruction of all that is disruptive, grant us renewed inner strength and supreme happiness. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Vidhehi Devi kalyānam ; vidhehi paramām śriyam
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |14|

Oh Goddess, grant liberation and supreme prosperity. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Surāsura- śiro-ratna- ; nighrsta-caranembike
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |15|

Oh Mother of the Universe, at whose feet Gods and Demons surrender. Grant us your Form, grant us victory, grant us welfare, destroy all hostility
*****
Vidyāvantam yaśasvantam ; laksmīvantam janam kuru
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |16|

Please endow this self with intelligence and true wealth. Grant us your Form, grant us victory, grant us welfare, destroy all hostility
*****
Prachanda-daitya-darpaghne ; Chandike pranatāya me
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |17|

You who destroy the intensity of negative thoughts, You who tear apart ignorant thoughts of this self who seeks your shelter. Grant us your Form, grant us victory, grant us welfare, destroy all hostility
*****
Caturbhuje caturvaktra- ; samsthute Parameśvari
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |18|

Oh, four-armed Goddess, admired by Lord Brahma! Grant us your Form, grant us victory, grant us welfare, destroy all hostility
*****
Krsnena samstute Devi ; śaśvad-bhaktyā sadāmbike
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |19|

Goddess, Mother of the Universe, Krishna praises you with extreme devotion. Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Himācala-sutā-nātha- ; samstute Parameśvari
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |20|
Oh Supreme Goddess, the Lord of the Daughter of the Himalayas (Shiva) always sings your praise. Grant us your Form, grant us victory, grant us welfare, destroy all hostility
*****
Indrāni-pati-sadbhāva- ; pūjite Parameśvari
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |21|

You who are worshipped by the husband of Indrani (Indra) with devotion. Grant us your Form, grant us victory,grant us welfare, destroy all hostility
*****
Devi prachanda-dordanda- ; daitya-darpa-vināśini
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |22|
With your great staff you have destroyed the demons of egotism and thought. Grant us your Form, grant us welfare, destroy all hostility.
*****
Devi bhakta-janoddāma- ; dattānandodaye’mbike
Rūpam dehi jayam dehi ; yaśo dehi dvisho jahi |23|
You who give salvation and perennial joy to your devotees Grant us your Form, grant us victory, grant us welfare, destroy all hostility.
*****
Patnīm manoramām dehi ; manovrttā-nusārinīm
Tārinīm durga-samsāra- ; Sāgarasya kulodhbhavām |24|
Oh Goddess, grant me a spouse who will lead the family across the terrible ocean of life and death.
*****
Om Namaś Chandikāyai
Om, I bow to the Goddess Chandikā,
*****
Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com

Shri Bhagwati Stotram (by Maharishi Vedavyasji)

Shri Bhagwati Stotram
(by Maharishi Vedavyasji)

Shri Bhagawati Stotram

Jai Bhagawati Devi Namo Vara Dey
Jai Paap Vinashini Bahu Phala Dey
Jai Shumbha Nishumba Kapaala Dhare
Pranamaami Tu Devi Naraati Hare
Salutations to the Devi who grants all wishes and destroys all sins. We bow to the mother who takes away our afflictions.

Jai Chandra Diwaakarnetra Dhare
Jai Paavah Bhooshet Vaktravare
Jai Bhairav Deh Nileena Pare
Jai Andhak Daitya Vishosh Kare
Salutations to the Devi who has the moon and sun as her eyes and who’s face is like a brilliant flame. You are enshrined in the form of Bhairav and the destroyer of the demon Andhak. We bow to thee oh mother.

Jai Mahisha Vimardini Shool Kare
Jai Lok Samastak Paap Hare
Jai Devi Pitamah Vishnuate
Jai Bhaaskar Shaker Shiro Anvante
Salutations to the Devi who slayed the demon Mahishasur and who removes the sin of the entire world. You are adored by lord Vishnu, Surya and the universe. We bow to thee oh mother.

Jai Shanmukha Saayudh Ishnute
Jai Saagar Gamini Shambhu Nutey
Jai Dukhdaridra Vinaash Kare
Jai Putra Kalatra Vivtiddhi Kare
Salutations to the Devi adored by Shiva. As Ganga Maata you flow to the ocean washing away all our grief and sufferings and provide our needs. We bow to you oh mother.

Jai Devi Samasta Shareeradhaare
Jai Naakvidarshani Dukh Hare
Jai Vyadhi Vinaashini Moksha Kare
Jai Vaanchit Daayani Sidhha Vare
Salutations to the Devi who leads us to heaven. Mother you are the curer of all diseases who finally grants us liberation. O bestower of all desires, we bow to thee.

Ekta Vyaasa Kritam Stotram
Yah Pathen Nityatah Shuchih
Grihe Va Shudha Bhaaven
Preetaa Bhagawati Sadaa
If one chants these verses by Vyas Ji, wherever one may be with all devotion one will receive the eternal grace of the Devi.

Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com

Siddha Kunjika Stotram


What Lord Shiva Himself narrated the importance of Siddha Kunjika Stotra to Maa Paravati.
शिवजी बोले – देवी ! सुनो। मैं उत्तम कुंजिकास्तोत्रका उपदेश करुँगा , जिस मन्त्र के प्रभाव से देवीका जप ( पाठ ) सफ़ल होता है ||१||
कवच , अर्गला , कीलक ,रहस्य,सूक्त,ध्यान,न्यास यहाँ तक कि अर्चन भी (आवश्यक ) नहीं हैं ||२||
केवल कुंजिकाके पाठसे दुर्गा-पाठका फल प्राप्त हो जाता है । ( यह कुंजिका) अत्यन्त गुप्त और देवों के लिए भी दुर्लभ है ||३||
हे पार्वती! इसे स्वयोनिकी भाँती प्रयत्नपुर्वक गुप्त रखना चाहिये । यह उत्तम कुंजिकास्तोत्र केवल पाठके द्वारा मारण , मोहन, वशीकरण,स्तंभन और उच्चाटन आदि (आभिचारिक) उद्देश्योंको सिद्ध कर्ता है ||४|

Ma_Durga_Devi.jpg  
 
कुन्जिका स्तोत्रं
 
शिव उवाच
शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्‌।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्‌॥1
 
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्‌॥2
 
कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्‌।
अति गुह्यतरं देवि देवानामपि दुर्लभम्‌॥ 3
 
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्‌।
पाठमात्रेण संसिद्ध्‌येत्‌ कुंजिकास्तोत्रमुत्तमम्‌॥ 4
 
अथ मंत्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा
॥ इति मंत्रः॥
 
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥ 1
 
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि॥ 2
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे।
 
ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका॥3
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते।
 
चामुण्डा चण्डघाती च यैकारी वरदायिनी॥ 4
 
विच्चे चाभयदा नित्यं नमस्ते मंत्ररूपिणि॥ 5
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी।
 
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु॥6
हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी।
 
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः॥7
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
 
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥8
 
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरुष्व मे॥
इदं तु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे।
 
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति॥
यस्तु कुंजिकया देवि हीनां सप्तशतीं पठेत्‌।
न तस्य जायते सिद्धिररण्ये रोदनं यथा॥
 
। इति श्रीरुद्रयामले गौरीतंत्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं संपूर्णम्‌ ।

Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com

Wednesday, March 28, 2012

Shri Devi Sooktam – Salutation to Godess Durga

                              
|| Shri Devi Suktam ||
Namoh Devyai Mahadevyai Sivayei Satatam Namah |
Namah Prakrityai Bhadrayai Niyatah Pramatah Ma Tam ||

Raudrai Namo Nityayai Gauryei Dhatrayei Namo Namah |
Jyotsnayei Chenduroopinyei Sukhayei Satatam Namah ||

Kalyanyei Pranatam Vridhayei Siddhayei Kurmo Namo Namah |
Nairtyei Bhoobhritam Lakshmye Sharvanyei Te Namo Namah ||

Durgayei Durgparayei Sarayei Sarvakarinye |
Khyatyei Tatheva Krishnayei Dhoomrayei Satatam Namo Namah ||

Atisaumyatiraudraye Natastsyei Namo Namah |
Namo Jagatpratishthaye Devyei Krityei Namo Namah ||

Ya Devi Sarvabhooteshu Vishnumayeti Shabdita |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Chetanetyabhideeyate |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Budhiroopen Sanstitha|
Namastasyei Namastasyei Namastasyei Namo Namah||

Ya Devi Sarvabhooteshu Nidraroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah||

Ya Devi Sarvabhooteshu Kshudharoopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Chayaroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah||

Ya Devi Sarvabhooteshu Shaktiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Trishnaroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Kshantiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Jatiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Lajjaroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Shantiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Shraddharoopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah||

Ya Devi Sarvabhooteshu Kantiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Lakshimiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah||

Ya Devi Sarvabhooteshu Vrittiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Smritiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Dayaroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Tushtiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah||

Ya Devi Sarvabhooteshu Matriroopen Sanstitha|
Namastasyei Namastasyei Namastasyei Namo Namah ||

Ya Devi Sarvabhooteshu Bhrantiroopen Sanstitha |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Indriyanamdhishthatri Bhootanam Chakhileshu Ya |
Bhooteshu Satatam Tasyei Vyaptidevyei Namo Namah ||

Chitiroopen Ya Kritsnametadvyapya Sthita Jagat |
Namastasyei Namastasyei Namastasyei Namo Namah ||

Stuta Sureih Poorvabheeshthasamsraya, Tatha Surendrena Dineshu Sevita |
Karotum Sa Nah Shubhahetureeshwari, Shubhani Bhadranyabhihantu Chapadah ||

Ya Sampratam Choddhatadaityetapitai, Rasmabhireesha Cha Surernamasyate |
Ya Cha Smrita Takshanameva Hanti Nah, Sarvapado Bhaktivinamrammortibhih ||

Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com


Kemadruma Yoga Cancellation नवरात्रा में मन्त्र द्वारा केमद्रुम (Kemadruma) जैसे दोषों का करे निवारण

Kemadruma Yoga Cancellation

बाला त्रिपुरा मन्त्र
ऐं क्लीं सौः ।
यह मन्त्र तीन लाख जपने से सिद्ध होता है । इससे जीवन में पूर्ण समृद्धि, सफलता और अक्षय कीर्ति प्राप्त होती है। मूल रुप से यह तांत्रिक मन्त्र कहा गया है।
दुर्गाष्टाक्षर मन्त्र
ॐ ह्रीं दुं दुर्गायै नमः ।
एक लाख मन्त्र जपने से यह मन्त्र सिद्ध होता है तथा इस मन्त्र में अद्भुत शक्ति है। रोग-मुक्‍ति, वाक्‌ सिद्धि, शत्रुओं पर विजय और जीवन में पूर्ण सुख प्राप्त करने के लिए यह मन्त्र अचूक एवं सिद्धिदायक है।
जो साधनासे परिचित नहीं हैं वे इस मन्त्र का प्रयोग कर सकते है।
भैरवी गायत्री मन्त्र
ॐ त्रिपुरायै च विद्महे भैरव्यै च धीमहि,
तन्‍नो देवी प्रचोदयात्‌ ।
ऊपर वर्णित यह सभी मन्त्र जन्म कुंडली में स्थित केमद्रुम (Kemadruma) दोष जैसे कुप्रभाव वाले अनेक दोषों का नाश करने में सक्षम है।
Navarn Mantra नवार्ण मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
इस मन्त्र के बिना देवी से संबंधित का कोई भी अनुष्ठान सफल एवं सिद्ध नहीं हो पाता ।
देवी के मन्त्र जाप के समय शुद्ध एवं पवित्र रहें ।
देवी के मन्त्र जाप में रुद्राक्षकी माला एवं रात्रि का समय उचित है। Durgaashtakshar or Tripur Bhairvi Gayatri Mantra is recommended for “Grihasth” people.
Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com

Navaratri - Devi Stuti &Mantra

Navaratri - Devi Stuti &Mantra


ॐ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥
***
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
***
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
***
अन्नपूर्णे सदापूर्णे शंकरः प्राणवल्लभे ।
ज्ञान वैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वती ॥
***
Durga Gayatri Mantra
ॐ कात्यायन्यै च विद्महे, कन्यकुमार्यै धीमहि ।
तन्नो दुर्गा प्रचोदयत् ॥
***
Durgashtakshar Mantra
ॐ ह्रीं दुं दुर्गायै नमः ॥
***
Navarn Mantra नवार्ण मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
***
Ma Saraswati Stuti
जय जय देवि चराचरसारे कुचयुगशोभित मुक्ताहारे ।
वीणापुस्तकरंजितहस्ते भगवति भारति देवि नमस्ते ॥
***
MahaLaxmi Stuti
नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥
***
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तुते ॥
***
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्ति प्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥
***
ॐ महालक्ष्मी च विद्महे, विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्ह्मीः प्रचोदयात् ॥
***
Devi Stuti
या देवी सर्वभूतेषु मातृरुपेण संस्थितः ।
या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः ।
या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः ।
नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ।
ॐ अम्बायै नमः ॥
***
सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद् दुःखभाग्भवेत् ॥

|| Jai Mata Di ||

Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com

Tuesday, March 27, 2012

श्री दुर्गा चालीसा Durga Chalisa !

श्री दुर्गा चालीसा 


श्री दुर्गा चालीसा Durga Chalisa
नमो नमो दुर्गे सुख करनी । नमो नमो अम्बे दुःख हरनी ॥
निराकार है ज्योति तुम्हारी । तिहूं लोक फैली उजियारी ॥
शशि ललाट मुख महा विशाला । नेत्र लाल भृकुटी विकराला ॥
रुप मातु को अधिक सुहावे । दरश करत जन अति सुख पावे ॥
तुम संसार शक्ति लय कीना । पालन हेतु अन्न धन दीना ॥
अन्नपूर्णा हु‌ई जग पाला । तुम ही आदि सुन्दरी बाला ॥
प्रलयकाल सब नाशन हारी । तुम गौरी शिव शंकर प्यारी ॥
शिव योगी तुम्हरे गुण गावें । ब्रह्मा विष्णु तुम्हें नित ध्यावें ॥
रुप सरस्वती को तुम धारा । दे सुबुद्घि ऋषि मुनिन उबारा ॥
धरा रुप नरसिंह को अम्बा । प्रगट भ‌ई फाड़कर खम्बा ॥
रक्षा कर प्रहलाद बचायो । हिरणाकुश को स्वर्ग पठायो ॥
लक्ष्मी रुप धरो जग माही । श्री नारायण अंग समाही ॥
क्षीरसिन्धु में करत विलासा । दयासिन्धु दीजै मन आसा ॥
हिंगलाज में तुम्हीं भवानी । महिमा अमित न जात बखानी ॥
मातंगी धूमावति माता । भुवनेश्वरि बगला सुखदाता ॥
श्री भैरव तारा जग तारिणि । छिन्न भाल भव दुःख निवारिणी ॥
केहरि वाहन सोह भवानी । लांगुर वीर चलत अगवानी ॥
कर में खप्पर खड्ग विराजे । जाको देख काल डर भाजे ॥
सोहे अस्त्र और तिरशूला । जाते उठत शत्रु हिय शूला ॥
नगर कोटि में तुम्ही विराजत । तिहूं लोक में डंका बाजत ॥
शुम्भ निशुम्भ दानव तुम मारे । रक्तबीज शंखन संहारे ॥
महिषासुर नृप अति अभिमानी । जेहि अघ भार मही अकुलानी ॥
रुप कराल कालिका धारा । सेन सहित तुम तिहि संहारा ॥
परी गाढ़ सन्तन पर जब जब । भ‌ई सहाय मातु तुम तब तब ॥
अमरपुरी अरु बासव लोका । तब महिमा सब रहें अशोका ॥
ज्वाला में है ज्योति तुम्हारी । तुम्हें सदा पूजें नर नारी ॥
प्रेम भक्ति से जो यश गावै । दुःख दारिद्र निकट नहिं आवे ॥
ध्यावे तुम्हें जो नर मन ला‌ई । जन्म-मरण ताको छुटि जा‌ई ॥
जोगी सुर मुनि कहत पुकारी । योग न हो बिन शक्ति तुम्हारी ॥
शंकर आचारज तप कीनो । काम अरु क्रोध जीति सब लीनो ॥
निशिदिन ध्यान धरो शंकर को । काहू काल नहिं सुमिरो तुमको ॥
शक्ति रुप को मरम न पायो । शक्ति ग‌ई तब मन पछतायो ॥
शरणागत हु‌ई कीर्ति बखानी । जय जय जय जगदम्ब भवानी ॥
भ‌ई प्रसन्न आदि जगदम्बा । द‌ई शक्ति नहिं कीन विलम्बा ॥
मोको मातु कष्ट अति घेरो । तुम बिन कौन हरै दुःख मेरो ॥
आशा तृष्णा निपट सतवे । मोह मदादिक सब विनशावै ॥
शत्रु नाश कीजै महारानी । सुमिरों इकचित तुम्हें भवानी ॥
करौ कृपा हे मातु दयाला । ऋद्घि सिद्घि दे करहु निहाला ॥
जब लगि जियौं दया फल पा‌ऊँ । तुम्हरो यश मैं सदा सुना‌ऊँ ॥
दुर्गा चालीसा जो नित गावै । सब सुख भोग परम पद पावै ॥
देवीदास शरण निज जानी । करहु कृपा जगदम्ब भवानी ॥
॥ जय माता दी ॥
Om Tat Sat
www.rahulsaraswat.com



Friday, March 23, 2012

Durga Sahastra Naam ।। दुर्गासहस्रनामस्तोत्रम् ।।

।। दुर्गासहस्रनामस्तोत्रम् ।।

                                                            ।। दुर्गासहस्रनामस्तोत्रम् ।।

   
।। दुर्गासहस्रनामस्तोत्रम् ।।
।। श्री दुर्गायै नमः ।।
।। अथ श्री दुर्गासहस्रनामस्तोत्रम् ।।

नारद उवाच -
कुमार गुणगम्भीर देवसेनापते प्रभो ।
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ।।१।।
गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ।।२।।

स्कन्द उवाच -
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ।।३।।

माता मे लोकजननी हिमवन्नगसत्तमात् ।
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ।।४।।

महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ।।५।।

नगानामधिराजस्तु हिमवान् विरहातुरः ।
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ।।६।।

त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ।।७।।

बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ।।८।।

इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ।।९।।

मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ।।१०।।

इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ।
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ।।११।।

मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ।
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ।।१२।।

दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ।।१३।।

ऋषिच्छन्दांसि – अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः । दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

श्रीभगवत्यै दुर्गायै नमः ।

देवीध्यानम्

ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ।।

श्री जयदुर्गायै नमः ।

ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ।।१।।

अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ।।२।।

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ।।३।।

काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ।।४।।

शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ।।५।।

अनादिनिधनाऽमोघा कारणात्मकलाकुला ।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ।।६।।

प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ।।७।।

सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।।८।।

अङ्गदादिधरा चैव तथा मुकुटधारिणी ।
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ।।९।।

चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।
महामाया सदुष्पारा मूलप्रकृतिरीशिका ।।१०।।

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ।।११।।

प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ।।१२।।

अनाद्यनन्तविभवा परार्था पुरुषारणिः ।
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ।।१३।।

शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।।१४।।

पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ।।१५।।

जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ।।१६।।

क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ।।१७।।

प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ।।१८।।

व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ।।१९।।

सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ।।२०।।

अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ।।२१।।

महाविमानमध्यस्था महानिद्रा सकौतुका ।
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ।।२२।।

अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।
अनेकानेकहस्ता च कालत्रयविवर्जिता ।।२३।।

ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ।।२४।।

व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ।।२५।।

धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ।।२६।।

ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ।।२७।।

महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ।।२८।।

महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।
ईश्वरार्धासनगता माहेश्वरपतिव्रता ।।२९।।

संसारशोषिणी चैव पार्वती हिमवत्सुता ।
परमानन्ददात्री च गुणाग्र्या योगदा तथा ।।३०।।

ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ।।३१।।

सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ।।३२।।

वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ।।३३।।

ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ।।३४।।

सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी ।
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ।।३५।।

शोभावती शाङ्करी च लोला मालाविभूषिता ।
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ।।३६।।

नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ।।३७।।

विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।
पिताम्बरधरा दिव्यविभूषण विभूषिता ।।३८।।

दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ।।३९।।

आदित्यवर्णा कौमारी मयूरवरवाहिनी ।
पद्मासनगता गौरी महाकाली सुरार्चिता ।।४०।।

अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ।।४१।।

महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ।।४२।।

कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।।४३।।

भक्तार्तिशमना भव्या भवभावविनाशिनी ।
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ।।४४।।

पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ।।४५।।

सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ।।४६।।

कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ।।४७।।

ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ।।४८।।

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ।।४९।।

दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।
योगमाया विभागज्ञा महामोहा गरीयसी ।।५०।।

सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियाऽदितिः ।
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ।।५१।।

ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ।
हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ।।५२।।

वैश्वानरी महाशूला देवसेना भवप्रिया ।
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ।।५३।।

ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ।।५४।।

हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ।।५५।।

सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ।।५६।।

पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ।।५७।।

सर्वभूतहृदिस्था च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ।।५८।।

ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।
हिरण्मयी महादात्री संसारपरिवर्तिका ।।५९।।

सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ।।६०।।

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ।।६१।।

जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका च शोकनाशिन्यनाहता ।।६२।।

हेमकुण्डलिनी काली पद्मवासा सनातनी ।
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ।।६३।।

ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ।।६४।।

क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ।।६५।।

गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा निराहारा प्रकीर्तिता ।।६६।।

निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ।।६७।।

परावरविधानज्ञा महापुरुषपूर्वजा ।
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ।।६८।।

विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ।।६९।।

ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामन्त्रा महादेवमनोरमा ।।७०।।

व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।
विश्वेश्वरी भगवती सकला कालहारिणी ।।७१।।

सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ।।७२।।

कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ।।७३।।

सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ।।७४।।

वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।
मनोहरा महोरस्का तामसी वेदरूपिणी ।।७५।।

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ।।७६।।

विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ।।७७।।

भारती परमानन्दा परावरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ।।७८।।

अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ।।७९।।

त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ।।८०।।

शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ।।८१।।

गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ।।८२।।

हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ।।८३।।

रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ।।८४।।

नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ।।८५।।

वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ।।८६।।

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ।।८७।।

कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ।।८८।।

शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ।।८९।।

शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।
खगारूढा महैश्वर्या सुपद्मनिलया तथा ।।९०।।

विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ।।९१।।

जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ।।९२।।

सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ।।९३।।

विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ।।९४।।

निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च देवतानां च देवता ।।९५।।
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ।।९६।।

शाङ्करी शान्तहृदया अहोरात्रविधायिका ।
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ।।९७।।

गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ।।९८।।

सांख्ययोगसमाख्याता अप्रमेया मुनीडिता ।
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ।।९९।।

शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।
वनमालाविराजन्ती अनन्तशयनादृता ।।१००।।

नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ।।१०१।।

सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ।।१०२।।

मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ।।१०३।।

अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ।।१०४।।

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ।।१०५।।

ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ।।१०६।।

अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ।।१०७।।

हिरण्यजननी भीमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।।१०८।।

महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ।।१०९।।

महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ।।११०।।

शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ।।१११।।

काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ।।११२।।

नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।
कौशिकी ललिता लीला परावरविभाविनी ।।११३।।

वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ।
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ।।११४।।

जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ।।११५।।

सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ।।११६।।

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ।।११७।।

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ।।११८।।


हिमवन्मेरुनिलया कैलासपुरवासिनी ।
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ।।११९।।

व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।
वीरभद्रादृता वीरा महाकालसमुद्भवा ।।१२०।।
विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ।।१२१।।

महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ।।१२२।।

श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ।।१२३।।

वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ।।१२४।।

श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ।।१२५।।

श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी ।
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ।।१२६।।

सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ।।१२७।।

गुणाभिरामा नागारिवाहना निर्जरार्चिता ।
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ।।१२८।।

वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी ।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ।।१२९।।

माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ।।१३०।।

सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ।।१३१।।

धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ।।१३२।।

विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ।।१३३।।

धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपालिनी शाकलिनी कलाकलितविग्रहा ।।१३४।।

सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।
कंसप्राणहरा चैव युगधर्मधरा तथा ।।१३५।।

युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ।।१३६।।

आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।
पद्मासनगता प्रोक्ता खड्गबाणशरासना ।।१३७।।

शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरूपा शतावर्ता वितता रासमोदिनी ।।१३८।।
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ।।१३९।।

निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चण्डिका च चण्डी हैमवती तथा ।।१४०।।

दाक्षायणी सती चैव भवानी सर्वमङ्गला ।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ।।१४१।।

योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ।।१४२।।

त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ।।१४३।।

कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ।।१४४।।

सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ।।१४५।।

कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ।।१४६।।

सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ।।१४७।।

भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ।।१४८।।

वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसेविता भव्या भामिनी भावदायिनी ।।१४९।।

स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ।।१५०।।

फलश्रुतिः

इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ।।१।।

ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ।।२।।

मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।
व्यवहारे च जयदं शत्रुबाधानिवारकम् ।।३।।

दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ।।४।।

विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।
शुभदं शुभकार्येषु पठतां शृणुतामपि ।।५।।

यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ।।६।।

तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ।।७।।

किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ।।८।।

न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ।।९।।

एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ।।१०।।

इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ।।११।।

भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ।।१२।।

इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम्
(दुर्गासहस्रनामस्तोत्रं : सौजन्य श्री बी पी शर्मा )दुर्गासहस्रनामस्तोत्रं :
सौजन्य श्री बी पी शर्मा

Om Tat Sat
Rahul Saraswat
www.enlightenthroughstars.com

Happy Navratri - DURGA MAA - DURGA SAPTASHATI

DURGA MAA - DURGA SAPTASHATI





The Devisukta is a collection of eight hundred verses found in the 10th mandala of the Rig Veda. Among Shaktas and Durga Maa bakthas, this vedic hymn is held sacred. They are considered to be the source from which the entire Chandi accounts sprang. This was later elaborated in the Puranas and Tantras.

It goes by two names: (i) Devimahatmya – the common and widely recognised name means ‘Glory of the Goddess’ (ii) Durga Saptashati or abbreviated as Saptashati. It is also known as Candi Patha where ‘patha’ refers to the act of ritual reading. ‘Saptashata’ means ‘seven hundred’. Candi is the reference to the Supreme Goddess implying ‘fierce, violent and cruel.’ In actuality Maa Durga is all loving in her nirguna form. Authorship of the slokas are attributed to Rishi Markandeya who attempted to unify female principle into the pre-existing Vedic cults .

Rig Veda 10.125 (Devi Sukta) declares that the Goddess is the power expressed through all the gods, that they are united in her who shines with consciousness, that her presence is all-pervading, that she supports all of creation, that she is the source of righteousness and the revealer of truth, that she is the source of all worlds, yet that she shines transcendent beyond them.

SAPTASHLOKI STOTRAM: Durga Saptashati or Chandi Path stotram has an alternative in a shorter version to get the blessings of Durga Maa. They explain the essence of the longer version of 700 verses in Durga Saptashati. It is said that this Sapta Shloki Durga Stotram was recited to Bhagwan Shiva by Durga Mata herself.

Legends have it that, Lord Shiva appeals Goddess Durga to point the way for devotees’ success. How were they to achieve success in their endeavours and overcome hindrances and problems? Apparently Durga Ma referred to the Durga Sapta Shloki. Those reciting these seven slokas with faith, devotion and pointedness of mind would receive her blessings. It is also a mantra for wealth, health and other blessings for auspicious living. It provides for good family life and leads one to knowledge.

SAPTA SHLOKI DURGA STOTRAM

VERSE 1
Gnaninamapi chetamsi devi bhagawatee sadaa
Baladaa krushya mohaya mahamayaa prayachchathi

Meaning: Most Blessed Goddess, You Can Seize The Minds Of Even The Wise And Draw Them Into The Great Illusion.

VERSE 2
Durgesmrita harasi mathi mashesha jantho

Swasthai smrita mathi matheeva shubhaam dadasi
Daridrya dukha bhaya harini kathwadanya
Sarvopakara karanaya sadarthra chittha
Meaning: Yet When Called To Mind In A Difficult Pass, You Remove Fear For Anyone, And When Called To Mind By Those In Happiness, You Bestow A Mind Still Further Pious. Who Else But You, O Dispeller Of Poverty, Pain, And Fear, Has An Ever Sympathetic Heart For Helping Everyone?

VERSE 3
Sarva mangala mangalye shive sarvartha sadhike

Saranye thriyambake gauri narayani namosthuthe

Meaning: Salutations Unto You, O Exposer Of Consciousness, O You Who Are The Good Of All Good, O Auspicious Devi, Who Accomplish Every Object, The Giver Of Refuge, Mother Of The Three Worlds, You Who Are Rays Of Light!

VERSE 4
Saranagatha deenartha paritrana parayane

Sarvasyarti hare devi narayani namosthuthe

Meaning: Salutations Unto You, O Exposer Of Consciousness, O You Who Are Intent On Saving The Dejected And Distressed That Take Refuge In You, O You, Devi, Who Remove The Sufferings Of All!

VERSE 5
Sarvaswarupe sarveshe sarva shakti samanvithe

Bhaye bhyasthrahi no devi durgedevi namosthuthe

Meaning: O Queen Of All, You Who Exist In The Form Of All, And Possess Every Might, Save Us From Terror, O Devi, O Durga. Salutations Unto You, O Devi!

VERSE 6
Rogaana seshana pahamsi tushta rushta thu kaamaan sakalana bheeshtan

Thwama shrithanam navipanna raanaam thwama shrithahya shrayatham prayanthi

Meaning: When Satisfied, You Destroy All Illnesses And Afflictions, But When Displeased You Thwart All Aspirations And Desires. No Calamity Befalls The Men And Women Who Have Sought You: Indeed, Those Who Have Sought You Verily Become A Refuge For Others.

VERSE 7
Sarvabhadaa prashamanam thrailokyasya akhileshwari

Evameva thwaya karyamasmath vairi vinashanam

Meaning: O Queen Of All, May You Now Destroy All Enmity, And All The Afflictions And Miseries Of The Three Worlds!

JAI MAA DURGA .
OM TAT SAT ~

Happy Navratri -  www.rahulsaraswat.com